Original

वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः ।वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः ।इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च ॥ १३ ॥

Segmented

वेद-पुराण-इतिहास-प्रामाण्यात् नारायण-मुख-उद्गताः सर्व-आत्मानः सर्व-कर्तारः सर्व-भावनाः च ब्राह्मणाः वाच्-सम-कालम् हि तस्य देवस्य वर-प्रदस्य ब्राह्मणाः प्रथमम् प्रादुर्भूता ब्राह्मणेभ्यः च शेषा वर्णाः प्रादुर्भूताः इत्थम् च सुर-असुर-विशिष्टाः ब्राह्मणा यदा मया ब्रह्म-भूतेन पुरा स्वयम् एव उत्पादिताः सुर-असुर-महा-ऋषयः भूत-विशेषाः स्थापिता निगृहीताः च

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
पुराण पुराण pos=n,comp=y
इतिहास इतिहास pos=n,comp=y
प्रामाण्यात् प्रामाण्य pos=n,g=n,c=5,n=s
नारायण नारायण pos=n,comp=y
मुख मुख pos=n,comp=y
उद्गताः उद्गम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कर्तारः कर्तृ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भावनाः भावन pos=a,g=m,c=1,n=p
pos=i
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
वाच् वाच् pos=n,comp=y
सम सम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
वर वर pos=n,comp=y
प्रदस्य प्रद pos=a,g=m,c=6,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
प्रथमम् प्रथमम् pos=i
प्रादुर्भूता प्रादुर्भू pos=va,g=m,c=1,n=p,f=part
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=5,n=p
pos=i
शेषा शेष pos=a,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
प्रादुर्भूताः प्रादुर्भू pos=va,g=m,c=1,n=p,f=part
इत्थम् इत्थम् pos=i
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
विशिष्टाः विशिष् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
यदा यदा pos=i
मया मद् pos=n,g=,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतेन भू pos=va,g=m,c=3,n=s,f=part
पुरा पुरा pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
उत्पादिताः उत्पादय् pos=va,g=m,c=1,n=p,f=part
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
भूत भूत pos=n,comp=y
विशेषाः विशेष pos=n,g=m,c=1,n=p
स्थापिता स्थापय् pos=va,g=m,c=1,n=p,f=part
निगृहीताः निग्रह् pos=va,g=m,c=1,n=p,f=part
pos=i