Original

नैषामुक्षा वर्धते नोत वाहा न गर्गरो मथ्यते संप्रदाने ।अपध्वस्ता दस्युभूता भवन्ति येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः ॥ १२ ॥

Segmented

न एषाम् उक्षा वर्धते न उत वाहा न गर्गरो मथ्यते संप्रदाने अपध्वस्ता दस्यु-भूताः भवन्ति येषाम् राष्ट्रे ब्राह्मणा वृत्ति-हीनाः

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
उक्षा उक्षन् pos=n,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
उत उत pos=i
वाहा वाह pos=n,g=m,c=1,n=p
pos=i
गर्गरो गर्गर pos=n,g=m,c=1,n=s
मथ्यते मथ् pos=v,p=3,n=s,l=lat
संप्रदाने सम्प्रदान pos=n,g=n,c=7,n=s
अपध्वस्ता अपध्वंस् pos=va,g=m,c=1,n=p,f=part
दस्यु दस्यु pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वृत्ति वृत्ति pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part