Original

नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः ।ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये ॥ ११ ॥

Segmented

न अस्ति सत्यात् परो धर्मो न अस्ति मातृ-समः गुरुः ब्राह्मणेभ्यः परम् न अस्ति प्रेत्य च इह च भूतये

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्यात् सत्य pos=n,g=n,c=5,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=5,n=p
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
भूतये भूति pos=n,g=f,c=4,n=s