Original

ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च ।धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा ॥ १० ॥

Segmented

ब्राह्मणानाम् मतिः वाक्यम् कर्म श्रद्धा तपांसि च धारयन्ति महीम् द्याम् च शैत्याद् वाः अमृतम् यथा

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
मतिः मति pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
तपांसि तपस् pos=n,g=n,c=1,n=p
pos=i
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
महीम् मही pos=n,g=f,c=2,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
शैत्याद् शैत्य pos=n,g=n,c=5,n=s
वाः वार् pos=n,g=n,c=7,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
यथा यथा pos=i