Original

श्रीभगवानुवाच ।ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु ।पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥ ८ ॥

Segmented

श्री-भगवान् उवाच ऋग्वेदे स यजुर्वेदे तथा एव अथर्व-सामसु पुराणे स उपनिषदे तथा एव ज्योतिषे ऽर्जुन

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋग्वेदे ऋग्वेद pos=n,g=m,c=7,n=s
pos=i
यजुर्वेदे यजुर्वेद pos=n,g=m,c=7,n=s
तथा तथा pos=i
एव एव pos=i
अथर्व अथर्वन् pos=n,comp=y
सामसु सामन् pos=n,g=n,c=7,n=p
पुराणे पुराण pos=n,g=n,c=7,n=s
pos=i
उपनिषदे उपनिषद pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
ज्योतिषे ज्योतिष pos=n,g=n,c=7,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s