Original

तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव ।न ह्यन्यो वर्तयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥ ७ ॥

Segmented

तेषाम् निरुक्तम् त्वत्तो ऽहम् श्रोतुम् इच्छामि केशव न हि अन्यः वर्तयेत् नाम्नाम् निरुक्तम् त्वाम् ऋते प्रभो

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=n,c=6,n=p
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
वर्तयेत् वर्तय् pos=v,p=3,n=s,l=vidhilin
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s