Original

अपि हि पुराणे भवति ।एकयोन्यात्मकावग्नीषोमौ ।देवाश्चाग्निमुखा इति ।एकयोनित्वाच्च परस्परं महयन्तो लोकान्धारयत इति ॥ ५३ ॥

Segmented

अपि हि पुराणे भवति एक-योनि-आत्मकौ अग्नीषोमौ देवाः च अग्नि-मुखाः इति एक-योनि-त्वात् च परस्परम् महयन्तो लोकान् धारयत इति

Analysis

Word Lemma Parse
अपि अपि pos=i
हि हि pos=i
पुराणे पुराण pos=n,g=n,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
एक एक pos=n,comp=y
योनि योनि pos=n,comp=y
आत्मकौ आत्मक pos=a,g=m,c=1,n=d
अग्नीषोमौ अग्नीषोम pos=n,g=m,c=1,n=d
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
इति इति pos=i
एक एक pos=n,comp=y
योनि योनि pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
महयन्तो महय् pos=va,g=m,c=1,n=p,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
धारयत धारय् pos=v,p=3,n=d,l=lat
इति इति pos=i