Original

अग्निः सोमेन संयुक्त एकयोनि मुखं कृतम् ।अग्नीषोमात्मकं तस्माज्जगत्कृत्स्नं चराचरम् ॥ ५२ ॥

Segmented

अग्निः सोमेन संयुक्त एक-योनि मुखम् कृतम् अग्नीषोम-आत्मकम् तस्मात् जगत् कृत्स्नम् चराचरम्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
सोमेन सोम pos=n,g=m,c=3,n=s
संयुक्त संयुज् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,comp=y
योनि योनि pos=n,g=n,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अग्नीषोम अग्नीषोम pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
चराचरम् चराचर pos=n,g=n,c=1,n=s