Original

आनुपूर्व्येण विधिना केशवेति पुनः पुनः ।स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥ ५० ॥

Segmented

आनुपूर्व्येण विधिना केशव इति पुनः पुनः स चक्षुष्मान् समभवद् गौतमः च भवत् पुनः

Analysis

Word Lemma Parse
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
केशव केशव pos=n,g=m,c=8,n=s
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
चक्षुष्मान् चक्षुष्मत् pos=a,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i