Original

वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् ।प्रयोजयामास तदा नाम गुह्यमिदं मम ॥ ४९ ॥

Segmented

वेदान् अवाप्य चतुरः स अङ्ग-उपाङ्गान् सनातनान् प्रयोजयामास तदा नाम गुह्यम् इदम् मम

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
अवाप्य अवाप् pos=vi
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अङ्ग अङ्ग pos=n,comp=y
उपाङ्गान् उपाङ्ग pos=n,g=m,c=2,n=p
सनातनान् सनातन pos=a,g=m,c=2,n=p
प्रयोजयामास प्रयोजय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
नाम नामन् pos=n,g=n,c=2,n=s
गुह्यम् गुह्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s