Original

स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् ।स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥ ४८ ॥

Segmented

स शापाद् ऋषि-मुख्यस्य दीर्घम् तम उपेयिवान् स हि दीर्घतमा नाम नाम्ना हि आसीत् ऋषिः पुरा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शापाद् शाप pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
तम तमस् pos=n,g=n,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दीर्घतमा दीर्घतमस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i