Original

मैथुनोपगतो यस्मात्त्वयाहं विनिवारितः ।तस्मादन्धो जास्यसि त्वं मच्छापान्नात्र संशयः ॥ ४७ ॥

Segmented

मैथुन-उपगतः यस्मात् त्वया अहम् विनिवारितः तस्माद् अन्धो जास्यसि त्वम् मद्-शापात् न अत्र संशयः

Analysis

Word Lemma Parse
मैथुन मैथुन pos=n,comp=y
उपगतः उपगम् pos=va,g=m,c=1,n=s,f=part
यस्मात् यस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
विनिवारितः विनिवारय् pos=va,g=m,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
अन्धो अन्ध pos=a,g=m,c=1,n=s
जास्यसि जन् pos=v,p=2,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s