Original

पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् ।एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥ ४६ ॥

Segmented

पूर्व-आगतः ऽहम् वर-द न अर्हसि अम्बाम् प्रबाधितुम् एतद् बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वर वर pos=n,comp=y
pos=a,g=m,c=8,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अम्बाम् अम्बा pos=n,g=f,c=2,n=s
प्रबाधितुम् प्रबाध् pos=vi
एतद् एतद् pos=n,g=n,c=2,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
pos=i
शशाप शप् pos=v,p=3,n=s,l=lit
pos=i