Original

स्वपत्न्यामाहितो गर्भ उतथ्येन महात्मना ।उतथ्येऽन्तर्हिते चैव कदाचिद्देवमायया ।बृहस्पतिरथाविन्दत्तां पत्नीं तस्य भारत ॥ ४४ ॥

Segmented

स्व-पत्न्याम् आहितो गर्भ उतथ्येन महात्मना उतथ्ये ऽन्तर्हिते च एव कदाचिद् देव-मायया बृहस्पतिः अथ अविन्दत् ताम् पत्नीम् तस्य भारत

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
पत्न्याम् पत्नी pos=n,g=f,c=7,n=s
आहितो आधा pos=va,g=m,c=1,n=s,f=part
गर्भ गर्भ pos=n,g=m,c=1,n=s
उतथ्येन उतथ्य pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उतथ्ये उतथ्य pos=n,g=m,c=7,n=s
ऽन्तर्हिते अन्तर्धा pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
कदाचिद् कदाचिद् pos=i
देव देव pos=n,comp=y
मायया माया pos=n,g=f,c=3,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अथ अथ pos=i
अविन्दत् विद् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s