Original

सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत ।अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः ।सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ॥ ४३ ॥

Segmented

सूर्यस्य तपतो लोकान् अग्नेः सोमस्य च अपि उत अंशवो ये प्रकाशन्ते मम ते केश-संज्ञिताः सर्व-ज्ञाः केशवम् तस्मात् माम् आहुः द्विजसत्तमाः

Analysis

Word Lemma Parse
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तपतो तप् pos=va,g=m,c=6,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
अग्नेः अग्नि pos=n,g=m,c=6,n=s
सोमस्य सोम pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
उत उत pos=i
अंशवो अंशु pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
प्रकाशन्ते प्रकाश् pos=v,p=3,n=p,l=lat
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
केश केश pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
केशवम् केशव pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
माम् मद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=1,n=p