Original

ऋषयः प्राहुरेवं मां त्रितकूपाभिपातितम् ।पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥ ४१ ॥

Segmented

ऋषयः प्राहुः एवम् माम् त्रितकूप-अभिपातितम् पृश्निगर्भ त्रितम् पाहि इति एकत-द्वित-पातितम्

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्रितकूप त्रितकूप pos=n,comp=y
अभिपातितम् अभिपातय् pos=va,g=m,c=2,n=s,f=part
पृश्निगर्भ पृश्निगर्भ pos=n,g=m,c=8,n=s
त्रितम् त्रित pos=n,g=m,c=2,n=s
पाहि पा pos=v,p=2,n=s,l=lot
इति इति pos=i
एकत एकत pos=n,comp=y
द्वित द्वित pos=n,comp=y
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part