Original

पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा ।ममैतानि सदा गर्भे पृश्निगर्भस्ततो ह्यहम् ॥ ४० ॥

Segmented

पृश्निः इति उच्यते च अन्नम् वेदा आपो ऽमृतम् तथा मे एतानि सदा गर्भे पृश्निगर्भः ततस् हि अहम्

Analysis

Word Lemma Parse
पृश्निः पृश्नि pos=n,g=f,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
वेदा वेद pos=n,g=m,c=1,n=p
आपो अप् pos=n,g=m,c=1,n=p
ऽमृतम् अमृत pos=n,g=n,c=1,n=s
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
सदा सदा pos=i
गर्भे गर्भ pos=n,g=m,c=7,n=s
पृश्निगर्भः पृश्निगर्भ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s