Original

नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः ।पृष्टवान्केशवं राजन्फल्गुनः परवीरहा ॥ ४ ॥

Segmented

नामभिः कीर्तितैः तस्य केशवस्य महात्मनः पृष्टवान् केशवम् राजन् फल्गुनः पर-वीर-हा

Analysis

Word Lemma Parse
नामभिः नामन् pos=n,g=n,c=3,n=p
कीर्तितैः कीर्तय् pos=va,g=n,c=3,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पृष्टवान् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
केशवम् केशव pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s