Original

अधिभूतानि चान्तेऽहं तदिच्छंश्चास्मि भारत ।क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥ ३८ ॥

Segmented

अधिभूतानि च अन्ते ऽहम् तद् इच्छन् च अस्मि भारत क्रमणात् च अपि अहम् पार्थ विष्णुः इति अभिसंज्ञितः

Analysis

Word Lemma Parse
अधिभूतानि अधिभूत pos=n,g=n,c=1,n=p
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
क्रमणात् क्रमण pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इति इति pos=i
अभिसंज्ञितः अभिसंज्ञित pos=a,g=m,c=1,n=s