Original

जानाम्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ।निवृत्तिलक्षणो धर्मस्तथाभ्युदयिकोऽपि च ॥ ३४ ॥

Segmented

जानामि अध्यात्म-योगान् च यो ऽहम् यस्मात् च भारत निवृत्ति-लक्षणः धर्मः तथा आभ्युदयिकः ऽपि च

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अध्यात्म अध्यात्म pos=n,comp=y
योगान् योग pos=n,g=m,c=2,n=p
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
यस्मात् यद् pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
निवृत्ति निवृत्ति pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
आभ्युदयिकः आभ्युदयिक pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i