Original

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।प्रबुद्धवर्याः सेवन्ते मामेवैष्यन्ति यत्परम् ।भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ॥ ३२ ॥

Segmented

ब्रह्माणम् शितिकण्ठम् च याः च अन्याः देवताः स्मृताः प्रबुद्ध-वर्याः सेवन्ते माम् एव एष्यन्ति यत् परम् भक्तम् प्रति विशेषः ते एष पार्थ अनुकीर्तितः

Analysis

Word Lemma Parse
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
शितिकण्ठम् शितिकण्ठ pos=n,g=m,c=2,n=s
pos=i
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
स्मृताः स्मृ pos=va,g=f,c=1,n=p,f=part
प्रबुद्ध प्रबुध् pos=va,comp=y,f=part
वर्याः वर्य pos=a,g=m,c=1,n=p
सेवन्ते सेव् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
एष्यन्ति pos=v,p=3,n=p,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
भक्तम् भक्त pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
विशेषः विशेष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
एष एतद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
अनुकीर्तितः अनुकीर्तय् pos=va,g=m,c=1,n=s,f=part