Original

ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ।सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥ ३१ ॥

Segmented

ये च शिष्टाः त्रयः भक्ताः फल-कामाः हि ते मताः सर्वे च्यवन-धर्माणः प्रतिबुद्धः तु श्रेष्ठ-भाज्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
भक्ताः भक्त pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
मताः मन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
च्यवन च्यवन pos=n,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
प्रतिबुद्धः प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
श्रेष्ठ श्रेष्ठ pos=a,comp=y
भाज् भाज् pos=a,g=m,c=8,n=s