Original

चतुर्विधा मम जना भक्ता एवं हि ते श्रुतम् ।तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ।अहमेव गतिस्तेषां निराशीःकर्मकारिणाम् ॥ ३० ॥

Segmented

चतुर्विधा मम जना भक्ता एवम् हि ते श्रुतम् तेषाम् एकान्तिनः श्रेष्ठाः ते च एव अन् अन्य-देवताः अहम् एव गतिः तेषाम् निराशी-कर्म-कारिणाम्

Analysis

Word Lemma Parse
चतुर्विधा चतुर्विध pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
जना जन pos=n,g=m,c=1,n=p
भक्ता भक्त pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
एकान्तिनः एकान्तिन् pos=a,g=m,c=1,n=p
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
अन् अन् pos=i
अन्य अन्य pos=n,comp=y
देवताः देवता pos=n,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
निराशी निराशी pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कारिणाम् कारिन् pos=a,g=m,c=6,n=p