Original

वैशंपायन उवाच ।शृणु राजन्यथाचष्ट फल्गुनस्य हरिर्विभुः ।प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥ ३ ॥

Segmented

वैशंपायन उवाच शृणु राजन् यथा आचष्ट फल्गुनस्य हरिः विभुः प्रसन्न-आत्मा आत्मनः नाम्नाम् निरुक्तम् गुण-कर्म-जम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
हरिः हरि pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नाम्नाम् नामन् pos=n,g=n,c=6,n=p
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
गुण गुण pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
जम् pos=a,g=n,c=2,n=s