Original

सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ।अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥ २७ ॥

Segmented

स ब्रह्मकाः स रुद्राः च स इन्द्राः देवाः सह ऋषिभिः अर्चयन्ति सुरश्रेष्ठम् देवम् नारायणम् हरिम्

Analysis

Word Lemma Parse
pos=i
ब्रह्मकाः ब्रह्मक pos=n,g=m,c=1,n=p
pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
अर्चयन्ति अर्चय् pos=v,p=3,n=p,l=lat
सुरश्रेष्ठम् सुरश्रेष्ठ pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s