Original

न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय तु ।ऋत आत्मानमेवेति ततो रुद्रं भजाम्यहम् ॥ २६ ॥

Segmented

न हि विष्णुः प्रणमति कस्मैचिद् विबुधाय तु ऋत आत्मानम् एव इति ततो रुद्रम् भजामि अहम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
प्रणमति प्रणम् pos=v,p=3,n=s,l=lat
कस्मैचिद् कश्चित् pos=n,g=m,c=4,n=s
विबुधाय विबुध pos=n,g=m,c=4,n=s
तु तु pos=i
ऋत ऋते pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
इति इति pos=i
ततो ततस् pos=i
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
भजामि भज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s