Original

न हि मे केनचिद्देयो वरः पाण्डवनन्दन ।इति संचिन्त्य मनसा पुराणं विश्वमीश्वरम् ।पुत्रार्थमाराधितवानात्मानमहमात्मना ॥ २५ ॥

Segmented

न हि मे केनचिद् देयो वरः पाण्डव-नन्दन इति संचिन्त्य मनसा पुराणम् विश्वम् ईश्वरम् पुत्र-अर्थम् आराधितवान् आत्मानम् अहम् आत्मना

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
देयो दा pos=va,g=m,c=1,n=s,f=krtya
वरः वर pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
विश्वम् विश्व pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आराधितवान् आराधय् pos=va,g=m,c=1,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s