Original

यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ।आत्मानं नार्चयेत्कश्चिदिति मे भावितं मनः ।मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥ २२ ॥

Segmented

यदि अहम् न अर्चयेयम् वै ईशानम् वर-दम् शिवम् आत्मानम् न अर्चयेत् कश्चिद् इति मे भावितम् मनः मया प्रमाणम् हि कृतम् लोकः समनुवर्तते

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अर्चयेयम् अर्चय् pos=v,p=1,n=s,l=vidhilin
वै वै pos=i
ईशानम् ईशान pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
शिवम् शिव pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
अर्चयेत् अर्चय् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
हि हि pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
लोकः लोक pos=n,g=m,c=1,n=s
समनुवर्तते समनुवृत् pos=v,p=3,n=s,l=lat