Original

अहमात्मा हि लोकानां विश्वानां पाण्डुनन्दन ।तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ॥ २१ ॥

Segmented

अहम् आत्मा हि लोकानाम् विश्वानाम् पाण्डु-नन्दन तस्माद् आत्मानम् एव अग्रे रुद्रम् सम्पूजयामि अहम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
विश्वानाम् विश्व pos=n,g=m,c=6,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
सम्पूजयामि सम्पूजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s