Original

तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ।संपूजितो भवेत्पार्थ देवो नारायणः प्रभुः ॥ २० ॥

Segmented

तस्मिन् हि पूज्यमाने वै देवदेवे महेश्वरे सम्पूजितो भवेत् पार्थ देवो नारायणः प्रभुः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हि हि pos=i
पूज्यमाने पूजय् pos=va,g=m,c=7,n=s,f=part
वै वै pos=i
देवदेवे देवदेव pos=n,g=m,c=7,n=s
महेश्वरे महेश्वर pos=n,g=m,c=7,n=s
सम्पूजितो सम्पूजय् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पार्थ पार्थ pos=n,g=m,c=8,n=s
देवो देव pos=n,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s