Original

वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरेः ।श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥ २ ॥

Segmented

वक्तुम् अर्हसि शुश्रूषोः प्रजापति-पत्युः हरेः श्रुत्वा भवेयम् यत् पूतः शरद्-चन्द्रः इव अमलः

Analysis

Word Lemma Parse
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
शुश्रूषोः शुश्रूषु pos=a,g=m,c=6,n=s
प्रजापति प्रजापति pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
हरेः हरि pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=2,n=s
पूतः पू pos=va,g=m,c=1,n=s,f=part
शरद् शरद् pos=n,comp=y
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
अमलः अमल pos=a,g=m,c=1,n=s