Original

दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ।नारायणात्मको ज्ञेयः पाण्डवेय युगे युगे ॥ १९ ॥

Segmented

दक्ष-क्रतु-हरः च एव भग-नेत्र-हरः तथा नारायण-आत्मकः ज्ञेयः पाण्डवेय युगे युगे

Analysis

Word Lemma Parse
दक्ष दक्ष pos=n,comp=y
क्रतु क्रतु pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भग भग pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
तथा तथा pos=i
नारायण नारायण pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
पाण्डवेय पाण्डवेय pos=n,g=m,c=8,n=s
युगे युग pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s