Original

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ ।तदादेशितपन्थानौ सृष्टिसंहारकारकौ ।निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ॥ १७ ॥

Segmented

एतौ द्वौ विबुध-श्रेष्ठा प्रसाद-क्रोध-जौ स्मृतौ तद्-आदेशित-पन्थानौ सृष्टि-संहार-कारकौ निमित्त-मात्रम् तौ अत्र सर्व-प्राणि-वर-प्रदौ

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
विबुध विबुध pos=n,comp=y
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=d
प्रसाद प्रसाद pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part
तद् तद् pos=n,comp=y
आदेशित आदेशय् pos=va,comp=y,f=part
पन्थानौ पथिन् pos=n,g=m,c=1,n=d
सृष्टि सृष्टि pos=n,comp=y
संहार संहार pos=n,comp=y
कारकौ कारक pos=a,g=m,c=1,n=d
निमित्त निमित्त pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
अत्र अत्र pos=i
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
वर वर pos=n,comp=y
प्रदौ प्रद pos=a,g=m,c=1,n=d