Original

ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ।प्रसादात्प्रादुरभवत्पद्मं पद्मनिभेक्षण ।तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥ १५ ॥

Segmented

ब्राह्मे रात्रि-क्षये प्राप्ते तस्य हि अमित-तेजसः प्रसादात् प्रादुरभवत् पद्मम् पद्म-निभ-ईक्षणैः तत्र ब्रह्मा समभवत् स तस्य एव प्रसाद-जः

Analysis

Word Lemma Parse
ब्राह्मे ब्राह्म pos=a,g=m,c=7,n=s
रात्रि रात्रि pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
प्रादुरभवत् प्रादुर्भू pos=v,p=3,n=s,l=lan
पद्मम् पद्म pos=n,g=n,c=1,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणैः ईक्षण pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
प्रसाद प्रसाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s