Original

तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।ततो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ।अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ॥ १४ ॥

Segmented

तस्मात् सर्वाः प्रवर्तन्ते सर्ग-प्रलय-विक्रियाः ततो यज्ञः च यष्टा च पुराणः पुरुषो विराट् अनिरुद्ध इति प्रोक्तो लोकानाम् प्रभव-अप्ययः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
विक्रियाः विक्रिया pos=n,g=f,c=1,n=p
ततो ततस् pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
pos=i
यष्टा यष्टृ pos=a,g=m,c=1,n=s
pos=i
पुराणः पुराण pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
विराट् विराज् pos=n,g=m,c=1,n=s
अनिरुद्ध अनिरुद्ध pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
लोकानाम् लोक pos=n,g=m,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययः अप्यय pos=n,g=m,c=1,n=s