Original

अष्टादशगुणं यत्तत्सत्त्वं सत्त्ववतां वर ।प्रकृतिः सा परा मह्यं रोदसी योगधारिणी ।ऋता सत्यामराजय्या लोकानामात्मसंज्ञिता ॥ १३ ॥

Segmented

अष्टादशगुणम् यत् तत् सत्त्वम् सत्त्ववताम् वर प्रकृतिः सा परा मह्यम् रोदसी योग-धारिन् ऋता सत्या अमरा अजय्या लोकानाम् आत्म-संज्ञिता

Analysis

Word Lemma Parse
अष्टादशगुणम् अष्टादशगुण pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
सत्त्ववताम् सत्त्ववत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
रोदसी रोदस् pos=n,g=n,c=1,n=d
योग योग pos=n,comp=y
धारिन् धारिन् pos=a,g=n,c=1,n=d
ऋता ऋत pos=a,g=f,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
अमरा अमर pos=a,g=f,c=1,n=s
अजय्या अजय्य pos=a,g=f,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
आत्म आत्मन् pos=n,comp=y
संज्ञिता संज्ञित pos=a,g=f,c=1,n=s