Original

यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः ।योऽसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ॥ १२ ॥

Segmented

यस्य प्रसाद-जः ब्रह्मा रुद्रः च क्रोध-सम्भवः यो ऽसौ योनिः हि सर्वस्य स्थावरस्य चरस्य च

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
प्रसाद प्रसाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
pos=i
क्रोध क्रोध pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
हि हि pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
स्थावरस्य स्थावर pos=a,g=n,c=6,n=s
चरस्य चर pos=a,g=n,c=6,n=s
pos=i