Original

नमोऽतियशसे तस्मै देहिनां परमात्मने ।नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥ ११ ॥

Segmented

नमो अति यशसे तस्मै देहिनाम् परम-आत्मने नारायणाय विश्वाय निर्गुणाय गुण-आत्मने

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
अति अति pos=i
यशसे यशस् pos=n,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
नारायणाय नारायण pos=n,g=m,c=4,n=s
विश्वाय विश्व pos=n,g=m,c=4,n=s
निर्गुणाय निर्गुण pos=a,g=m,c=4,n=s
गुण गुण pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s