Original

गौणानि तत्र नामानि कर्मजानि च कानिचित् ।निरुक्तं कर्मजानां च शृणुष्व प्रयतोऽनघ ।कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ॥ १० ॥

Segmented

गौणानि तत्र नामानि कर्म-जानि च कानिचित् निरुक्तम् कर्म-जानाम् च शृणुष्व प्रयतो ऽनघ कथ्यमानम् मया तात त्वम् हि मे ऽर्धम् स्मृतः पुरा

Analysis

Word Lemma Parse
गौणानि गौण pos=a,g=n,c=1,n=p
तत्र तत्र pos=i
नामानि नामन् pos=n,g=n,c=1,n=p
कर्म कर्मन् pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
pos=i
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,comp=y
जानाम् pos=a,g=n,c=6,n=p
pos=i
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
प्रयतो प्रयम् pos=va,g=m,c=1,n=s,f=part
ऽनघ अनघ pos=a,g=m,c=8,n=s
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽर्धम् अर्ध pos=n,g=n,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i