Original

जनमेजय उवाच ।अस्तौषीद्यैरिमं व्यासः सशिष्यो मधुसूदनम् ।नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥ १ ॥

Segmented

जनमेजय उवाच अस्तौषीद् यैः इमम् व्यासः स शिष्यः मधुसूदनम् नामभिः विविधैः एषाम् निरुक्तम् भगवन् मे

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अस्तौषीद् स्तु pos=v,p=3,n=s,l=lun
यैः यद् pos=n,g=n,c=3,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
नामभिः नामन् pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
एषाम् इदम् pos=n,g=n,c=6,n=p
निरुक्तम् निरुक्त pos=n,g=n,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s