Original

वैशंपायन उवाच ।इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता ।सर्वे शिष्याः सुतश्चास्य शुकः परमधर्मवित् ॥ ९९ ॥

Segmented

वैशंपायन उवाच इति उक्ताः तु वयम् तेन वेदव्यासेन धीमता सर्वे शिष्याः सुतः च अस्य शुकः परम-धर्म-विद्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
वयम् मद् pos=n,g=,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
वेदव्यासेन वेदव्यास pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
शिष्याः शिष्य pos=n,g=m,c=1,n=p
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शुकः शुक pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s