Original

एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा ।कथितं तच्च वः सर्वं मया पृष्टेन तत्त्वतः ॥ ९७ ॥

Segmented

एवम् एतत् पुरा दृष्टम् मया वै ज्ञान-चक्षुषा कथितम् तत् च वः सर्वम् मया पृष्टेन तत्त्वतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरा पुरा pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
वै वै pos=i
ज्ञान ज्ञान pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
वः त्वद् pos=n,g=,c=2,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s