Original

गुह्याय ज्ञानदृश्याय अक्षराय क्षराय च ।एष देवः संचरति सर्वत्रगतिरव्ययः ॥ ९६ ॥

Segmented

गुह्याय ज्ञान-दृः अक्षराय क्षराय च एष देवः संचरति सर्वत्र गतिः अव्ययः

Analysis

Word Lemma Parse
गुह्याय गुह्य pos=n,g=m,c=4,n=s
ज्ञान ज्ञान pos=n,comp=y
दृः दृश् pos=va,g=m,c=4,n=s,f=krtya
अक्षराय अक्षर pos=a,g=m,c=4,n=s
क्षराय क्षर pos=a,g=m,c=4,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
संचरति संचर् pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
गतिः गति pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s