Original

कपर्दिने वराहाय एकशृङ्गाय धीमते ।विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ॥ ९५ ॥

Segmented

कपर्दिने वराहाय एकशृङ्गाय धीमते विवस्वते ऽश्वशिरसे चतुः-मूर्ति-धृत् सदा

Analysis

Word Lemma Parse
कपर्दिने कपर्दिन् pos=a,g=m,c=4,n=s
वराहाय वराह pos=n,g=m,c=4,n=s
एकशृङ्गाय एकशृङ्ग pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
विवस्वते विवस्वन्त् pos=n,g=m,c=4,n=s
ऽश्वशिरसे अश्वशिरस् pos=n,g=m,c=4,n=s
चतुः चतुर् pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
धृत् धृत् pos=a,g=m,c=4,n=s
सदा सदा pos=i