Original

तपसां तेजसां चैव पतये यशसोऽपि च ।वाचश्च पतये नित्यं सरितां पतये तथा ॥ ९४ ॥

Segmented

तपसाम् तेजसाम् च एव पतये यशसो ऽपि च वाचः च पतये नित्यम् सरिताम् पतये तथा

Analysis

Word Lemma Parse
तपसाम् तपस् pos=n,g=n,c=6,n=p
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
pos=i
एव एव pos=i
पतये पति pos=n,g=m,c=4,n=s
यशसो यशस् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
pos=i
वाचः वाच् pos=n,g=f,c=6,n=s
pos=i
पतये पति pos=n,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतये पति pos=n,g=m,c=4,n=s
तथा तथा pos=i