Original

समुद्रवासिने नित्यं हरये मुञ्जकेशिने ।शान्तये सर्वभूतानां मोक्षधर्मानुभाषिणे ॥ ९३ ॥

Segmented

समुद्र-वासिने नित्यम् हरये मुञ्ज-केशिने शान्तये सर्व-भूतानाम् मोक्ष-धर्म-अनुभाषिने

Analysis

Word Lemma Parse
समुद्र समुद्र pos=n,comp=y
वासिने वासिन् pos=a,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
हरये हरि pos=n,g=m,c=4,n=s
मुञ्ज मुञ्ज pos=n,comp=y
केशिने केशिन् pos=a,g=m,c=4,n=s
शान्तये शान्ति pos=n,g=f,c=4,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
मोक्ष मोक्ष pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुभाषिने अनुभाषिन् pos=a,g=m,c=4,n=s