Original

अश्विभ्यां पतये चैव मरुतां पतये तथा ।वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥ ९२ ॥

Segmented

अश्विभ्याम् पतये च एव मरुताम् पतये तथा वेद-यज्ञ-अधिपतये वेदाङ्ग-पतये ऽपि च

Analysis

Word Lemma Parse
अश्विभ्याम् अश्विन् pos=n,g=m,c=4,n=d
पतये पति pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
मरुताम् मरुत् pos=n,g=m,c=6,n=p
पतये पति pos=n,g=m,c=4,n=s
तथा तथा pos=i
वेद वेद pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
अधिपतये अधिपति pos=n,g=m,c=4,n=s
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पतये पति pos=n,g=m,c=4,n=s
ऽपि अपि pos=i
pos=i