Original

तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने ।अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥ ९० ॥

Segmented

तस्मै नमध्वम् देवाय निर्गुणाय गुण-आत्मने अजाय विश्वरूपाय धाम्ने सर्व-दिवौकसाम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
नमध्वम् नम् pos=v,p=2,n=p,l=lot
देवाय देव pos=n,g=m,c=4,n=s
निर्गुणाय निर्गुण pos=a,g=m,c=4,n=s
गुण गुण pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
अजाय अज pos=n,g=m,c=4,n=s
विश्वरूपाय विश्वरूप pos=n,g=m,c=4,n=s
धाम्ने धामन् pos=n,g=n,c=4,n=s
सर्व सर्व pos=n,comp=y
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p