Original

प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ।ततस्ते नास्थिता मार्गं ध्रुवमक्षयमव्ययम् ॥ ९ ॥

Segmented

प्रलयम् न विजानन्ति आत्मनः परिनिर्मितम् ततस् ते न आस्थिताः मार्गम् ध्रुवम् अक्षयम् अव्ययम्

Analysis

Word Lemma Parse
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
pos=i
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
परिनिर्मितम् परिनिर्मा pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s