Original

निवृत्तिं चास्थितो धर्मं गतिमक्षयधर्मिणाम् ।प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥ ८८ ॥

Segmented

निवृत्तिम् च आस्थितः धर्मम् गतिम् अक्षय-धर्मिन् प्रवृत्ति-धर्मान् विदधे कृत्वा लोकस्य चित्र-ताम्

Analysis

Word Lemma Parse
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अक्षय अक्षय pos=a,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=6,n=p
प्रवृत्ति प्रवृत्ति pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
विदधे विधा pos=v,p=3,n=s,l=lit
कृत्वा कृ pos=vi
लोकस्य लोक pos=n,g=m,c=6,n=s
चित्र चित्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s